What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

『染汚経』(Upakkilesa sutta, MN)に説かれる光(obhāsa)について、ニミッタ(samādhi-nimitta)とは何か

『ブッダゴーサ註』 So pana therānaṃ natthi, tasmā taṃ pucchituṃ na yuttanti parikammobhāsaṃ pucchati. Obhāsañceva sañjānāmāti parikammobhāsaṃ sañjānāma. Dassanañca rūpānanti dibbacakkhunā rūpadassanañca sañjānāma. Tañca nimittaṃ nappaṭivij…

アビダンマの因縁譚

Gāmavāsī sumanadevatthero pana heṭṭhālohapāsāde dhammaṃ parivattento ‘ayaṃ paravādī bāhā paggayha araññe kandanto viya, asakkhikaṃ aḍḍaṃ karontoviya ca, abhidhamme nidānassa atthibhāvampi na jānātī’ti vatvā nidānaṃ kathento evamāha – ekaṃ …

『法華経』化城喩品に説かれる「世界の間隙、深き暗黒」

adhimukti jānāsi ca sarvaprāṇināṃ pravartayā cakravaraṃ anuttaram // Saddhp_7.17 //iti ||tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatāsamyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamāne…

「般若心経は間違い?」はどこまで妥当か

・菩薩が阿羅漢に説法しているか? 『般若心経』の釈提婆註は「佛與對談。故呼其名。」と註釈して、般若心経の教説を釈迦牟尼仏と舎利弗長老の対話と解釈している。もちろん、スマナサーラ長老は、そのような解釈をしている日本の大乗仏教徒が通例であろうと…

華厳経の六無為

無為法とは何か?虚空、涅槃、択滅、非択滅、縁起、法住性(dharmasthititā)である。[これらが無為法である。] ('dus ma byas kyi chos rnams gang zhe na/ nam mkha' dang / mya ngan las 'das pa dang / so sor brtags te 'gog pa dang / so sor ma brtag…

部派分裂に関する大衆部の伝説

『舎利弗問経』 400年頃訳 マーユラシュカ王 Māyuraśuka - 仏法帰依王プルシャミトラ王 Puruṣamitra - 破仏王クンタパタナ阿羅漢 Kuntapaṭhana 好学阿羅漢 T1465_.24.0900b20: 時有一長老比丘。好於名聞亟立諍論。抄治T1465_.24.0900b21: 我律開張増廣。迦葉…

『般若心経』釈提婆註

「シャーリプトラよ」 (舍利子。) シャーリとは梵語で、鳥の名前である。この翻訳については諸家で皆同じでない。〔シャーリプトラとは、〕あるいは「秋露子」と〔訳して〕言って、あるいは「眼珠子」と〔訳して〕言い、あるいは「身子」と〔訳して〕言うが…

臨済宗における釈尊成道の感興偈について

臨済宗で多用される釈尊成道の感興偈、「奇なるかな奇なるかな、一切衆生悉く皆如来の智慧、徳相を具有す、ただ妄想執着あるゆえに証得せず」は、そのままの形ではいかなる経典にも見出されない。しかし、『八十巻本華厳経』には類似の内容を説く教説が散見…

サミッディ経(SN 1-22)

語られるべきものについての想念を抱く衆生たちは、語られるべきものに対して依止している。 Akkheyyasaññino sattā, akkheyyasmiṃ patiṭṭhitā; 語られるべきものを遍知しないならば、死の束縛へと至る。Akkheyyaṃ apariññāya, yogamāyanti maccuno. しかし…

説一切有部における戯論(プラパンチャ)

「問う。戯論(プラパンチャ)には渇愛戯論(tṛṣṇāprapañca)と見戯論(dṛṣṭiprapañca)の二種あるが、何の無量心が何の戯論の対治となるのか?」 (問戲論有二種。一愛戲論。二見戲論。何無量。對治何戲論耶。) 「答える。無量心(apramāṇya)は諸煩悩(kl…

上座部における戯論(パパンチャ)

「渇愛、慢、見という諸々の障害(パパンチャ)が存在しないので無戯論(という)」“Taṇhāmānadiṭṭhipapañcānaṃ abhāvena nippapañcaṃ”(相応部註) 「比丘たちよ、無漏と無漏に向かう道を私は説く。それを聞きなさい。…比丘たちよ、無戯論と無戯論に向かう…

龍樹と六大説

『宝行王正論』 1:80偈 skyes bu sa min chu ma yin//me min rlung min nam mkha' min//rnam shes ma yin kun min na//de las gzhan don skyes bu gang//80// T1656_.32.0495a16: 四大及空識 一聚倶非人T1656_.32.0495a17: 若合離非人 云何執人有 「プドガラ…

不生と滅

『宝行王正論』4:86anutpādo mahāyāne pareṣāṃ śūnyatā kṣayaḥ |kṣayānutpādāyoś caikyam arthataṃ kṣamyatāṃ yataḥ ||空性は、大乗においては「不生」であり、他の者たち(部派)においては「滅(クシャヤ)」である。「滅(クシャヤ)」と「不生」は同じ意味であ…

方便心論と六大説(再掲)

[No.24363] 方便心論と六大説 投稿者:pocket 投稿日:2022/04/26(Tue) 20:58:48 私pocketは、『方便心論』が「果同」の所で虚空とアートマンを五大所成としているところがずっと腑に落ちないままでいました。原文はこのようなものです。「復次五大成者皆悉無…

般若心陀羅尼 (1)

佛說陀羅尼集經卷第三 [*]大唐天竺三藏阿地瞿多譯 般若波羅蜜多大心[16]經([17]印有十三,[18]呪有九) 如是我聞: 一時佛在舍衛國祇樹給孤獨園,與[19]千二百五十阿羅漢、無量阿僧祇諸大菩薩、天龍八部、人非人等俱前後圍[20]遶。 爾時,梵天與諸大眾共相謂…

般若心陀羅尼 (2)

般若大心陀羅尼第十六 「呪[34]曰: 「『跢姪他(一) 揭帝揭帝(二) 波[35]羅揭帝(三) 波囉僧揭帝(四) 菩提(五) 莎訶(六)』 tadyathā gate gate pāragate pārasaṃgate bodhi svāhā तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा 「是大心呪用大心印,作諸壇處一…

「戦士経」(『相応部経典』)

Atha kho yodhājīvo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho yodhājīvo gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ – ‘yo so yodhājīvo saṅgām…

縁起の偈(清浄道論より)

Tenāhu porāṇā –‘‘Kammassa kārako natthi, vipākassa ca vedako;Suddhadhammā pavattanti, evetaṃ sammadassanaṃ.‘‘Evaṃ kamme vipāke ca, vattamāne sahetuke;Bījarukkhādikānaṃva, pubbā koṭi na nāyati*1Anāgatepi saṃsāre, appavattaṃ na dissati.‘‘Eta…

知見を具足することとは何か(スッタニパータ註 慈経部分より)

Tassattho – yvāyaṃ ‘‘brahmametaṃ vihāramidhamāhū’’ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādianusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena ‘‘suddhasaṅkhārapuñjoyaṃ, …

聖者(ariya)の作悪について(スッタニパータ註 宝経部分より)

Tassattho – so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ bhagavatā lokavajjasañciccānatikkamanaṃ sandhāya vuttaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (cūḷava. 38…

聖提婆が外道を調伏した話(『大唐西域記』より)

[0897a27] 大城西南瞻博迦華林中,有窣堵波,無憂王之所建也。基雖傾陷,尚百餘尺,在昔如來於此處降伏外道。其側則有髮、爪窣堵波、經行遺迹。 [0897b02] 髮、爪窣堵波側,有故伽藍,是提婆(唐言天受)菩薩作《廣百論》挫小乘、伏外道處。初,提婆菩薩自南印…

カッチャーナ長老によって化導されたヴァーラナ比丘の話(『雑宝蔵経』より)

(二四)娑羅那比丘為惡生王所苦惱緣昔優填王子,名曰娑羅那,心樂佛法,出家學道,頭陀苦行,山林樹下,坐禪繫念。時惡生王,將諸婇女,巡行遊觀,至於此林,頓駕憩息,即便睡眠。諸婇女等,以王眠故,即共遊戲,於一樹下,見有比丘坐禪念定,往至其所,禮…

五百頭の子牛を放生して男身を得た女官の因縁(『雑宝蔵経』より)

(二五)◎內官贖所犍牛得男根緣昔乾陀衛國,有一屠兒,將五百頭小牛,盡欲刑犍。時有內官,以金錢贖牛,作群放去,以是因緣,現身即得男根具足。還到王家,遣人通白:「某甲在外。」王言:「是我家人,自恣而行,未曾通白,今何故爾?」王時即喚問其所以。答…

正しい帰依による離悪趣(『クッダカパータ註』より)

Yathāha – ‘‘Yekeci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ; Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti. (dī. ni. 2.332; saṃ. ni. 1.37); Tatra ca ye saraṇagamanupakkilesasamucchedena saraṇaṃ gatā, te apāyaṃ na gamissant…

説一切有部における慢

*卑下慢 『倶舎論』: bahvantaraviśiṣṭād alpāntarahīno ’smi ity ūnamānaḥ/ 「多量に優れたるものから〔比べると〕、私は少量に劣ったものである」というのが卑下慢である。 ches khyad par du 'phags pa bas bdag cung zad cig gis dman no snyam pa ni …

説一切有部における九結

1. 随貪(anunaya) 2. 瞋恚(pratigha) 3. 慢(māna) 4. 無明(avidyā) 5. 見(dṛṣṭi) 6. 把持(parāmarśa) 7. 疑(vicikitsā) 8. 嫉(īrṣyā) 9. 慳(mātsarya) 『集異門足論』: (九結者云何爲九。答一愛結。二恚結。三慢結。四無明結。五見結。六…

Vism大復注釈書における縁起に関する邪見批判

Dhammanti paṭiccasamuppādapāḷiṃ. Atthanti tadatthaṃ. Hetu, hetuphalāni vā ayamettha hetu dhammo, idamettha hetuphalaṃ atthoti. Dhammanti vā dhammataṃ. Yathā eke ‘‘uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātū’’ti (saṃ. n…

ネッティ(Nettippakaraṇa)で言及される有の支分(bhavaṅga)

12. Otaraṇahāravibhaṅgo 42. Tattha katamo otaraṇo hāro? ‘‘Yo ca paṭiccuppādo’’ti. ‘‘Uddhaṃ adho sabbadhi vippamutto, ayaṃ ahasmīti [ayamahamasmīti (sī.) passa udā. 61] anānupassī; Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā’’ti.…

地論師・釈世親『法華論』 (Saddharmapuṇḍarīka-vyākhyā)

後魏北天竺三藏菩提留支共沙門曇林等譯 *経に曰く、「一切の諸仏諸菩薩に礼拝する」と。(namaH sarvabuddhabodhisattvebhyaH) (經曰,歸命一切諸佛菩薩。) ♪~〔大〕海の〔ごとき〕正等覚者(ブッダ)と、清浄なる法(ダルマ)と、為すことなき(為すべきこ…

崔牧『大日経序』 (大日経が世間に流通した因縁譚)

また〔崔牧による〕大日経序に言う。大日経は諸々のブッダ〔にのみ知られる〕不可思議なる境界にして深く秘められた妙用の霊妙なる蔵である。大本は十万頌である。梵〔語〕の〔経典を収める〕房室に秘蔵されているものである。今漢訳されたものは、昔、北イ…