What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

アビダンマ

アビダンマの因縁譚

Gāmavāsī sumanadevatthero pana heṭṭhālohapāsāde dhammaṃ parivattento ‘ayaṃ paravādī bāhā paggayha araññe kandanto viya, asakkhikaṃ aḍḍaṃ karontoviya ca, abhidhamme nidānassa atthibhāvampi na jānātī’ti vatvā nidānaṃ kathento evamāha – ekaṃ …

縁起の偈(清浄道論より)

Tenāhu porāṇā –‘‘Kammassa kārako natthi, vipākassa ca vedako;Suddhadhammā pavattanti, evetaṃ sammadassanaṃ.‘‘Evaṃ kamme vipāke ca, vattamāne sahetuke;Bījarukkhādikānaṃva, pubbā koṭi na nāyati*1Anāgatepi saṃsāre, appavattaṃ na dissati.‘‘Eta…

ネッティ(Nettippakaraṇa)で言及される有の支分(bhavaṅga)

12. Otaraṇahāravibhaṅgo 42. Tattha katamo otaraṇo hāro? ‘‘Yo ca paṭiccuppādo’’ti. ‘‘Uddhaṃ adho sabbadhi vippamutto, ayaṃ ahasmīti [ayamahamasmīti (sī.) passa udā. 61] anānupassī; Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā’’ti.…

四つの人施設 (プッガラパンニャッティ)

4. Catukkapuggalapaññatti 132. Katamo ca puggalo asappuriso? Idhekacco puggalo pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti – ayaṃ vuccati puggalo ‘‘asappuriso’’. 4. 四組の補特伽…