What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

翻訳

『染汚経』(Upakkilesa sutta, MN)に説かれる光(obhāsa)について、ニミッタ(samādhi-nimitta)とは何か

『ブッダゴーサ註』 So pana therānaṃ natthi, tasmā taṃ pucchituṃ na yuttanti parikammobhāsaṃ pucchati. Obhāsañceva sañjānāmāti parikammobhāsaṃ sañjānāma. Dassanañca rūpānanti dibbacakkhunā rūpadassanañca sañjānāma. Tañca nimittaṃ nappaṭivij…

アビダンマの因縁譚

Gāmavāsī sumanadevatthero pana heṭṭhālohapāsāde dhammaṃ parivattento ‘ayaṃ paravādī bāhā paggayha araññe kandanto viya, asakkhikaṃ aḍḍaṃ karontoviya ca, abhidhamme nidānassa atthibhāvampi na jānātī’ti vatvā nidānaṃ kathento evamāha – ekaṃ …

『法華経』化城喩品に説かれる「世界の間隙、深き暗黒」

adhimukti jānāsi ca sarvaprāṇināṃ pravartayā cakravaraṃ anuttaram // Saddhp_7.17 //iti ||tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatāsamyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamāne…

華厳経の六無為

無為法とは何か?虚空、涅槃、択滅、非択滅、縁起、法住性(dharmasthititā)である。[これらが無為法である。] ('dus ma byas kyi chos rnams gang zhe na/ nam mkha' dang / mya ngan las 'das pa dang / so sor brtags te 'gog pa dang / so sor ma brtag…

『般若心経』釈提婆註

「シャーリプトラよ」 (舍利子。) シャーリとは梵語で、鳥の名前である。この翻訳については諸家で皆同じでない。〔シャーリプトラとは、〕あるいは「秋露子」と〔訳して〕言って、あるいは「眼珠子」と〔訳して〕言い、あるいは「身子」と〔訳して〕言うが…

サミッディ経(SN 1-22)

語られるべきものについての想念を抱く衆生たちは、語られるべきものに対して依止している。 Akkheyyasaññino sattā, akkheyyasmiṃ patiṭṭhitā; 語られるべきものを遍知しないならば、死の束縛へと至る。Akkheyyaṃ apariññāya, yogamāyanti maccuno. しかし…

説一切有部における戯論(プラパンチャ)

「問う。戯論(プラパンチャ)には渇愛戯論(tṛṣṇāprapañca)と見戯論(dṛṣṭiprapañca)の二種あるが、何の無量心が何の戯論の対治となるのか?」 (問戲論有二種。一愛戲論。二見戲論。何無量。對治何戲論耶。) 「答える。無量心(apramāṇya)は諸煩悩(kl…

上座部における戯論(パパンチャ)

「渇愛、慢、見という諸々の障害(パパンチャ)が存在しないので無戯論(という)」“Taṇhāmānadiṭṭhipapañcānaṃ abhāvena nippapañcaṃ”(相応部註) 「比丘たちよ、無漏と無漏に向かう道を私は説く。それを聞きなさい。…比丘たちよ、無戯論と無戯論に向かう…

龍樹と六大説

『宝行王正論』 1:80偈 skyes bu sa min chu ma yin//me min rlung min nam mkha' min//rnam shes ma yin kun min na//de las gzhan don skyes bu gang//80// T1656_.32.0495a16: 四大及空識 一聚倶非人T1656_.32.0495a17: 若合離非人 云何執人有 「プドガラ…

不生と滅

『宝行王正論』4:86anutpādo mahāyāne pareṣāṃ śūnyatā kṣayaḥ |kṣayānutpādāyoś caikyam arthataṃ kṣamyatāṃ yataḥ ||空性は、大乗においては「不生」であり、他の者たち(部派)においては「滅(クシャヤ)」である。「滅(クシャヤ)」と「不生」は同じ意味であ…

「戦士経」(『相応部経典』)

Atha kho yodhājīvo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho yodhājīvo gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ – ‘yo so yodhājīvo saṅgām…

縁起の偈(清浄道論より)

Tenāhu porāṇā –‘‘Kammassa kārako natthi, vipākassa ca vedako;Suddhadhammā pavattanti, evetaṃ sammadassanaṃ.‘‘Evaṃ kamme vipāke ca, vattamāne sahetuke;Bījarukkhādikānaṃva, pubbā koṭi na nāyati*1Anāgatepi saṃsāre, appavattaṃ na dissati.‘‘Eta…

知見を具足することとは何か(スッタニパータ註 慈経部分より)

Tassattho – yvāyaṃ ‘‘brahmametaṃ vihāramidhamāhū’’ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādianusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena ‘‘suddhasaṅkhārapuñjoyaṃ, …

聖者(ariya)の作悪について(スッタニパータ註 宝経部分より)

Tassattho – so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ bhagavatā lokavajjasañciccānatikkamanaṃ sandhāya vuttaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (cūḷava. 38…

聖提婆が外道を調伏した話(『大唐西域記』より)

[0897a27] 大城西南瞻博迦華林中,有窣堵波,無憂王之所建也。基雖傾陷,尚百餘尺,在昔如來於此處降伏外道。其側則有髮、爪窣堵波、經行遺迹。 [0897b02] 髮、爪窣堵波側,有故伽藍,是提婆(唐言天受)菩薩作《廣百論》挫小乘、伏外道處。初,提婆菩薩自南印…

カッチャーナ長老によって化導されたヴァーラナ比丘の話(『雑宝蔵経』より)

(二四)娑羅那比丘為惡生王所苦惱緣昔優填王子,名曰娑羅那,心樂佛法,出家學道,頭陀苦行,山林樹下,坐禪繫念。時惡生王,將諸婇女,巡行遊觀,至於此林,頓駕憩息,即便睡眠。諸婇女等,以王眠故,即共遊戲,於一樹下,見有比丘坐禪念定,往至其所,禮…

五百頭の子牛を放生して男身を得た女官の因縁(『雑宝蔵経』より)

(二五)◎內官贖所犍牛得男根緣昔乾陀衛國,有一屠兒,將五百頭小牛,盡欲刑犍。時有內官,以金錢贖牛,作群放去,以是因緣,現身即得男根具足。還到王家,遣人通白:「某甲在外。」王言:「是我家人,自恣而行,未曾通白,今何故爾?」王時即喚問其所以。答…

正しい帰依による離悪趣(『クッダカパータ註』より)

Yathāha – ‘‘Yekeci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ; Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti. (dī. ni. 2.332; saṃ. ni. 1.37); Tatra ca ye saraṇagamanupakkilesasamucchedena saraṇaṃ gatā, te apāyaṃ na gamissant…

ネッティ(Nettippakaraṇa)で言及される有の支分(bhavaṅga)

12. Otaraṇahāravibhaṅgo 42. Tattha katamo otaraṇo hāro? ‘‘Yo ca paṭiccuppādo’’ti. ‘‘Uddhaṃ adho sabbadhi vippamutto, ayaṃ ahasmīti [ayamahamasmīti (sī.) passa udā. 61] anānupassī; Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā’’ti.…

崔牧『大日経序』 (大日経が世間に流通した因縁譚)

また〔崔牧による〕大日経序に言う。大日経は諸々のブッダ〔にのみ知られる〕不可思議なる境界にして深く秘められた妙用の霊妙なる蔵である。大本は十万頌である。梵〔語〕の〔経典を収める〕房室に秘蔵されているものである。今漢訳されたものは、昔、北イ…

『中観荘厳論』63偈

(63) de phyir dngos po 'di dag ni// kun rdzob pa nyid mtshan nyid 'dzin// gal te 'di dag don 'dod na// de la bdag gis ci zhig bya// それゆえ、これらの物事(bhava)は、まさに「世俗のみ」という特徴(lakṣaṇa)を持つ。もし、〔誰かが〕これらを“…

四つの人施設 (プッガラパンニャッティ)

4. Catukkapuggalapaññatti 132. Katamo ca puggalo asappuriso? Idhekacco puggalo pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti – ayaṃ vuccati puggalo ‘‘asappuriso’’. 4. 四組の補特伽…

クシャトリヤ経(増支部経典) - 女性について

10. Khattiyasuttaṃ …‘‘Itthī kho, brāhmaṇa, purisādhippāyā alaṅkārūpavicārā puttādhiṭṭhānā asapatībhinivesā issariyapariyosānā’’ti… 「バラモンよ、実に女性は、男性を求め、装飾品、化粧品のことを考え、子供を拠り所にし、敵婦なきことに執著し、権…

五戒経 (相応部経典)

10. Pañcasīlasuttaṃ 303. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭiv…