What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

『小本 般若心經』 Shorter Heart Sutra (Ziogon's copy)

prajñāpāramitā hṛdaya sūtra (Ziogon's copy) 淨嚴寫本 『般若心經』


Namas sarvajñāya

Āryāvalokiteśvara vodhisatvo gambhīraṃ prajñāpāramitāyāṃ caryāṃ caramāno vyāvalokayati sma

pañcaskandhās tāś ca svabhāvaśūnyaṃ pasyati sma

iha Śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpa

evam eva vedanā sañjñā saṃskāra vijñānāni

iha Śāriputra sarvadharmā śūnyatā lakṣaṇā anutpannā yunirūddhā amalāvimalā nonā na paripūrṇā

tasmāc Chāriputra śūnyatāyāṃ na rūpaṃ na vedanā sañjñā, nā saṃskārā na vijñāni

na cakṣu śrotra ghrāṇa jihvā kāya manonsi na rūpaṃ śabda gandha rasa spaṣṭavya dharmā na cakṣurdhātur yāvan na manodhātu

na vidyā nāvidyā na vidyākṣayo na vidyākṣayo yāvan na jarā maraṇaṃ na jarā maraṇa kṣayo na duḥkha samudaya nirodha mārga na jñānaṃ na prāptitvaṃ

bodhisatvasya prajñāpāramitā māśrinyā viharani citta-varaṇaḥ cittāvaraṇa nāstitvādatrasto vipadyasātikrāntaḥ tiṣṭha nirvāṇaḥ

tryadhvavyavasthittā sarvabuddhāḥ prajñāpāramitā māśunyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā

tasmā jñātavyaṃ prajñāpāramitā mahāmaṃtro mahā-vidyāmaṃtraḥ anuttaramaṃtra asamasamamaṃtra

sarvaduḥkhapraśamanaḥ satyam amithyatvāt prajñāpāramitāyām ukto maṃtraḥ

tadyathā gate gate pāragate pārasaṃgate bodhi svāhā

prajñāpāramita-hṛ[da]ya samaptā.

 

Source:

Buddhist Texts From Japan By Friedrich Max Müller

 

Who's Ziogon?

浄厳 - Wikipedia