What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

ターラー菩薩の救度八難真言 ("jiu-du ba-nan zhen-yan" buddhist mantra of goddess Tara)

 

oṃ tāri tuttari turi sarva-payanāśani sarva-duḥkhu tāriṇi svāhā

 

ॐ तारि तुत्तरि तुरि सर्वपयनाशनि सर्वदुःखु तारिणि स्वाहा

 

 

原文 (original text) :

(引) (合) 琶 耶 那(引) 舍 儞 薩 哩嚩 (二合) (入)(入) (引) 哩 禰 莎(引) (引)

 

from 安藏譯 聖救度佛母二十一種禮讚經

 

Translator: ān cáng

Title of Sutra: shèng jìu dù fó mŭ èr shí yī zhòng lĭ zàn jīng

http://tripitaka.cbeta.org/zh-cn/T20n1108A_001

 

五戒経 (相応部経典)

10. Pañcasīlasuttaṃ

303. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti.

アヌルッダよ、五つの法を具えた女性は、身体が壊れて死んだ後に、善趣たる天の世界に生じます。五つとは何でしょうか?
彼女は生けるものを殺すことから離れ、与えられていないものを取ることから離れ、愛欲邪行から離れ、嘘をつくことから離れ、スラー酒・メーラヤ酒など酔わせるものであり、放逸の原因となるものを摂取することから離れています。アヌルッダよ、実に、これら五つの法を具えた女性は、身体が壊れて死んだ後に、善趣たる天の世界に生じます。

(相応部経典、六処篇、女人相応)

『小本 般若心經』 Shorter Heart Sutra (Ziogon's copy)

prajñāpāramitā hṛdaya sūtra (Ziogon's copy) 淨嚴寫本 『般若心經』


Namas sarvajñāya

Āryāvalokiteśvara vodhisatvo gambhīraṃ prajñāpāramitāyāṃ caryāṃ caramāno vyāvalokayati sma

pañcaskandhās tāś ca svabhāvaśūnyaṃ pasyati sma

iha Śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpa

evam eva vedanā sañjñā saṃskāra vijñānāni

iha Śāriputra sarvadharmā śūnyatā lakṣaṇā anutpannā yunirūddhā amalāvimalā nonā na paripūrṇā

tasmāc Chāriputra śūnyatāyāṃ na rūpaṃ na vedanā sañjñā, nā saṃskārā na vijñāni

na cakṣu śrotra ghrāṇa jihvā kāya manonsi na rūpaṃ śabda gandha rasa spaṣṭavya dharmā na cakṣurdhātur yāvan na manodhātu

na vidyā nāvidyā na vidyākṣayo na vidyākṣayo yāvan na jarā maraṇaṃ na jarā maraṇa kṣayo na duḥkha samudaya nirodha mārga na jñānaṃ na prāptitvaṃ

bodhisatvasya prajñāpāramitā māśrinyā viharani citta-varaṇaḥ cittāvaraṇa nāstitvādatrasto vipadyasātikrāntaḥ tiṣṭha nirvāṇaḥ

tryadhvavyavasthittā sarvabuddhāḥ prajñāpāramitā māśunyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā

tasmā jñātavyaṃ prajñāpāramitā mahāmaṃtro mahā-vidyāmaṃtraḥ anuttaramaṃtra asamasamamaṃtra

sarvaduḥkhapraśamanaḥ satyam amithyatvāt prajñāpāramitāyām ukto maṃtraḥ

tadyathā gate gate pāragate pārasaṃgate bodhi svāhā

prajñāpāramita-hṛ[da]ya samaptā.

 

Source:

Buddhist Texts From Japan By Friedrich Max Müller

 

Who's Ziogon?

浄厳 - Wikipedia