What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

2020-01-01から1年間の記事一覧

ネッティ(Nettippakaraṇa)で言及される有の支分(bhavaṅga)

12. Otaraṇahāravibhaṅgo 42. Tattha katamo otaraṇo hāro? ‘‘Yo ca paṭiccuppādo’’ti. ‘‘Uddhaṃ adho sabbadhi vippamutto, ayaṃ ahasmīti [ayamahamasmīti (sī.) passa udā. 61] anānupassī; Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā’’ti.…

地論師・釈世親『法華論』 (Saddharmapuṇḍarīka-vyākhyā)

後魏北天竺三藏菩提留支共沙門曇林等譯 *経に曰く、「一切の諸仏諸菩薩に礼拝する」と。(namaH sarvabuddhabodhisattvebhyaH) (經曰,歸命一切諸佛菩薩。) ♪~〔大〕海の〔ごとき〕正等覚者(ブッダ)と、清浄なる法(ダルマ)と、為すことなき(為すべきこ…