What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

2023-11-01から1ヶ月間の記事一覧

アビダンマの因縁譚

Gāmavāsī sumanadevatthero pana heṭṭhālohapāsāde dhammaṃ parivattento ‘ayaṃ paravādī bāhā paggayha araññe kandanto viya, asakkhikaṃ aḍḍaṃ karontoviya ca, abhidhamme nidānassa atthibhāvampi na jānātī’ti vatvā nidānaṃ kathento evamāha – ekaṃ …

『法華経』化城喩品に説かれる「世界の間隙、深き暗黒」

adhimukti jānāsi ca sarvaprāṇināṃ pravartayā cakravaraṃ anuttaram // Saddhp_7.17 //iti ||tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatāsamyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamāne…

「般若心経は間違い?」はどこまで妥当か

・菩薩が阿羅漢に説法しているか? 『般若心経』の釈提婆註は「佛與對談。故呼其名。」と註釈して、般若心経の教説を釈迦牟尼仏と舎利弗長老の対話と解釈している。もちろん、スマナサーラ長老は、そのような解釈をしている日本の大乗仏教徒が通例であろうと…