What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

2021-08-01から1ヶ月間の記事一覧

「戦士経」(『相応部経典』)

Atha kho yodhājīvo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho yodhājīvo gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ – ‘yo so yodhājīvo saṅgām…

縁起の偈(清浄道論より)

Tenāhu porāṇā –‘‘Kammassa kārako natthi, vipākassa ca vedako;Suddhadhammā pavattanti, evetaṃ sammadassanaṃ.‘‘Evaṃ kamme vipāke ca, vattamāne sahetuke;Bījarukkhādikānaṃva, pubbā koṭi na nāyati*1Anāgatepi saṃsāre, appavattaṃ na dissati.‘‘Eta…

知見を具足することとは何か(スッタニパータ註 慈経部分より)

Tassattho – yvāyaṃ ‘‘brahmametaṃ vihāramidhamāhū’’ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādianusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena ‘‘suddhasaṅkhārapuñjoyaṃ, …

聖者(ariya)の作悪について(スッタニパータ註 宝経部分より)

Tassattho – so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ bhagavatā lokavajjasañciccānatikkamanaṃ sandhāya vuttaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (cūḷava. 38…