What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

2021-01-01から1年間の記事一覧

般若心陀羅尼 (1)

佛說陀羅尼集經卷第三 [*]大唐天竺三藏阿地瞿多譯 般若波羅蜜多大心[16]經([17]印有十三,[18]呪有九) 如是我聞: 一時佛在舍衛國祇樹給孤獨園,與[19]千二百五十阿羅漢、無量阿僧祇諸大菩薩、天龍八部、人非人等俱前後圍[20]遶。 爾時,梵天與諸大眾共相謂…

般若心陀羅尼 (2)

般若大心陀羅尼第十六 「呪[34]曰: 「『跢姪他(一) 揭帝揭帝(二) 波[35]羅揭帝(三) 波囉僧揭帝(四) 菩提(五) 莎訶(六)』 tadyathā gate gate pāragate pārasaṃgate bodhi svāhā तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा 「是大心呪用大心印,作諸壇處一…

「戦士経」(『相応部経典』)

Atha kho yodhājīvo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho yodhājīvo gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ – ‘yo so yodhājīvo saṅgām…

縁起の偈(清浄道論より)

Tenāhu porāṇā –‘‘Kammassa kārako natthi, vipākassa ca vedako;Suddhadhammā pavattanti, evetaṃ sammadassanaṃ.‘‘Evaṃ kamme vipāke ca, vattamāne sahetuke;Bījarukkhādikānaṃva, pubbā koṭi na nāyati*1Anāgatepi saṃsāre, appavattaṃ na dissati.‘‘Eta…

知見を具足することとは何か(スッタニパータ註 慈経部分より)

Tassattho – yvāyaṃ ‘‘brahmametaṃ vihāramidhamāhū’’ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādianusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena ‘‘suddhasaṅkhārapuñjoyaṃ, …

聖者(ariya)の作悪について(スッタニパータ註 宝経部分より)

Tassattho – so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ bhagavatā lokavajjasañciccānatikkamanaṃ sandhāya vuttaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (cūḷava. 38…

聖提婆が外道を調伏した話(『大唐西域記』より)

[0897a27] 大城西南瞻博迦華林中,有窣堵波,無憂王之所建也。基雖傾陷,尚百餘尺,在昔如來於此處降伏外道。其側則有髮、爪窣堵波、經行遺迹。 [0897b02] 髮、爪窣堵波側,有故伽藍,是提婆(唐言天受)菩薩作《廣百論》挫小乘、伏外道處。初,提婆菩薩自南印…

カッチャーナ長老によって化導されたヴァーラナ比丘の話(『雑宝蔵経』より)

(二四)娑羅那比丘為惡生王所苦惱緣昔優填王子,名曰娑羅那,心樂佛法,出家學道,頭陀苦行,山林樹下,坐禪繫念。時惡生王,將諸婇女,巡行遊觀,至於此林,頓駕憩息,即便睡眠。諸婇女等,以王眠故,即共遊戲,於一樹下,見有比丘坐禪念定,往至其所,禮…

五百頭の子牛を放生して男身を得た女官の因縁(『雑宝蔵経』より)

(二五)◎內官贖所犍牛得男根緣昔乾陀衛國,有一屠兒,將五百頭小牛,盡欲刑犍。時有內官,以金錢贖牛,作群放去,以是因緣,現身即得男根具足。還到王家,遣人通白:「某甲在外。」王言:「是我家人,自恣而行,未曾通白,今何故爾?」王時即喚問其所以。答…

正しい帰依による離悪趣(『クッダカパータ註』より)

Yathāha – ‘‘Yekeci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ; Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti. (dī. ni. 2.332; saṃ. ni. 1.37); Tatra ca ye saraṇagamanupakkilesasamucchedena saraṇaṃ gatā, te apāyaṃ na gamissant…

説一切有部における慢

*卑下慢 『倶舎論』: bahvantaraviśiṣṭād alpāntarahīno ’smi ity ūnamānaḥ/ 「多量に優れたるものから〔比べると〕、私は少量に劣ったものである」というのが卑下慢である。 ches khyad par du 'phags pa bas bdag cung zad cig gis dman no snyam pa ni …

説一切有部における九結

1. 随貪(anunaya) 2. 瞋恚(pratigha) 3. 慢(māna) 4. 無明(avidyā) 5. 見(dṛṣṭi) 6. 把持(parāmarśa) 7. 疑(vicikitsā) 8. 嫉(īrṣyā) 9. 慳(mātsarya) 『集異門足論』: (九結者云何爲九。答一愛結。二恚結。三慢結。四無明結。五見結。六…

Vism大復注釈書における縁起に関する邪見批判

Dhammanti paṭiccasamuppādapāḷiṃ. Atthanti tadatthaṃ. Hetu, hetuphalāni vā ayamettha hetu dhammo, idamettha hetuphalaṃ atthoti. Dhammanti vā dhammataṃ. Yathā eke ‘‘uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātū’’ti (saṃ. n…