What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

知見を具足することとは何か(スッタニパータ註 慈経部分より)

Tassattho – yvāyaṃ ‘‘brahmametaṃ vihāramidhamāhū’’ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādianusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena ‘‘suddhasaṅkhārapuñjoyaṃ, na idha sattūpalabbhatī’’ti (saṃ. ni. 1.171) evaṃ diṭṭhiñca anupaggamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva sotāpattimaggasammādiṭṭhisaṅkhātena dassanena sampanno. Tato paraṃ yopāyaṃ vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmianāgāmimaggehi tanubhāvena anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā na hi jātu gabbhaseyya puna reti ekaṃseneva puna gabbhaseyyaṃ na eti, suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti.

諸々の色法を把握して、この名色分離〔智〕によって、“これは単なる諸行の集積であって、ここに敵は見出されない”と〔見る〕。このように、「悪見に近づくことなく」、順次に、出世間の戒によって「戒を具えた者」となり、出世間の戒と結びつくことによってこそ、預流道の正見と称されるものによって、「知見を具足した者」となる。