What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

ネッティ(Nettippakaraṇa)で言及される有の支分(bhavaṅga)

12. Otaraṇahāravibhaṅgo

42. Tattha katamo otaraṇo hāro? ‘‘Yo ca paṭiccuppādo’’ti.

‘‘Uddhaṃ adho sabbadhi vippamutto, ayaṃ ahasmīti [ayamahamasmīti (sī.) passa udā. 61] anānupassī;

Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā’’ti.

‘‘Uddha’’nti rūpadhātu ca arūpadhātu ca. ‘‘Adho’’ti kāmadhātu. ‘‘Sabbadhi vippamutto’’ti tedhātuke ayaṃ asekkhāvimutti. Tāniyeva asekkhāni pañcindriyāni, ayaṃ indriyehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ paṭiccasamuppādehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni tīhi khandhehi saṅgahitāni – sīlakkhandhena samādhikkhandhena paññākkhandhena, ayaṃ khandhehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni saṅkhārapariyāpannāni ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā.

‘‘Ayaṃ ahasmīti anānupassī’’ti ayaṃ sakkāyadiṭṭhiyā samugghāto, sā sekkhāvimutti, tāniyeva sekkhāni pañcindriyāni. Ayaṃ indriyehi otaraṇā.

Tāniyeva sekkhāni pañcindriyāni vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, evaṃ sabbo paṭiccasamuppādo. Ayaṃ paṭiccasamuppādehi otaraṇā.

Sāyeva vijjā paññākkhandho. Ayaṃ khandhehi otaraṇā.

Sāyeva vijjā saṅkhārapariyāpannā, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā, ayaṃ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ, ayaṃ āyatanehi otaraṇā.

Sekkhāya ca vimuttiyā asekkhāya ca vimuttiyā vimutto udatāri oghaṃ atiṇṇapubbaṃ apunabbhavāya. Tenāha bhagavā ‘‘uddhaṃ adho’’ti.

 12. 近入という除痴についての解説

42. ここに、近入という除痴とは何でしょうか?〔答えて曰く、〕「縁起であるものです」と。〔世尊は『ウダーナ』でこのように説かれました、〕「上下の一切処に解脱した人、かれは『私は存在する』とは随観しません;このように解脱者は激流を越えて、再生なきことについて後戻りしないのです」と。

「上」とは色界と無色界です。「下」とは欲界です。「一切処に解脱した人」とは三界において〔解脱した人〕です。これは無学人の解脱です。これらは実に無学人の五根であり、これが諸々の根からの近入です。

 

これらは実に無学人の五根であり、明知です。明知が生じることによって、無明の滅があります。無明の滅によって、行の滅があります。行の滅によって、識の滅があります。識の滅によって、名色の滅があります。名色の滅によって、六処の滅があります。六処の滅によって、触の滅があります。触の滅によって、受の滅があります。受の滅によって、渇愛の滅があります。渇愛の滅によって、取の滅があります。取の滅によって、有の滅があります。有の滅によって、生の滅があります。生の滅によって、老と死、愁い、悲泣、苦しみ、憂い、嘆きが滅します。このように、この苦の蘊の完全なる滅があります。これが縁起からの近入です。

 

これらは実に無学人の五根であり、戒蘊、定蘊、慧蘊という三つの蘊の所摂なるものです。これが諸々の蘊からの近入です。

 

これらは実に無学人の五根であり、行への完全なる到達です。およそ無漏の諸行であり、しかして有の支分ではないこれらは、法界所摂の諸行です。これが界からの近入です。

 

その法界は法処への完全なる到達ですが、それは無漏の処であり、しかして有の支分ではありません。これが諸々の処からの近入です。

 

「かれは『私は存在する』とは随観しません」とは、かれは有身見を根絶している〔ということです〕。そ〔の境地〕は有学人の解脱であり、これらは実に有学人の五根です。これが諸々の根からの近入です。
これらは実に有学人の五根であり、明知です。明知が生じることによって、無明の滅があります。無明の滅によって、行の滅があります。このようにして、一切の縁起〔の逆観〕があります。これが縁起からの近入です。
これは実に明知であり、慧の蘊です。これが諸々の蘊からの近入です。
これは実に明知であり、行への完全な到達です。およそ無漏の諸行であり、しかして有の支分ではないこれらは、法界所摂の諸行です。これが界からの近入です。
その法界は法処への完全な到達であり、それは無漏の処であり、しかして有の支分ではありません。これが諸々の処からの近入です。

 

有学人の解脱と無学人の解脱によって、解脱者は激流を越えて、再生なきことについて後戻りしません。それゆえに世尊は「上下の」と言われました。

 

43. ‘‘Nissitassa [passa udā. 74] calitaṃ, anissitassa calitaṃ natthi, calite asati passaddhi, passaddhiyā sati nati na hoti, natiyā asati āgatigati na hoti, āgatigatiyā asati cutūpapāto na hoti, cutūpapāte asati nevidha na huraṃ na ubhayamantarena esevanto dukkhassā’’ti.

‘‘Nissitassa calita’’nti nissayo nāma duvidho taṇhānissayo ca diṭṭhinissayo ca. Tattha yā rattassa cetanā, ayaṃ taṇhānissayo; yā mūḷhassa cetanā, ayaṃ diṭṭhinissayo. Cetanā pana saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, evaṃ sabbo paṭiccasamuppādo. Ayaṃ paṭiccasamuppādehi otaraṇā.

Tattha yā rattassa vedanā, ayaṃ sukhā vedanā. Yā sammūḷhassa vedanā, ayaṃ adukkhamasukhā vedanā, imā dve vedanā vedanākkhandho. Ayaṃ khandhehi otaraṇā.

Tattha sukhā vedanā dve indriyāni sukhindriyaṃ somanassindriyañca, adukkhamasukhā vedanā upekkhindriyaṃ. Ayaṃ indriyehi otaraṇā.

Tāniyeva indriyāni saṅkhārapariyāpannāni, ye saṅkhārā sāsavā bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ sāsavaṃ bhavaṅgaṃ, ayaṃ āyatanehi otaraṇā.

‘‘Anissitassa calitaṃ natthī’’ti samathavasena vā taṇhāya anissito vipassanāvase vā diṭṭhiyā anissito. Yā vipassanā ayaṃ vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, evaṃ sabbo paṭiccasamuppādo. Ayaṃ paṭiccasamuppādehi otaraṇā.

Sāyeva vipassanā paññākkhandho. Ayaṃ khandhehi otaraṇā.

Sāyeva vipassanā dve indriyāni – vīriyindriyañca paññindriyañca. Ayaṃ indriyehi otaraṇā.

Sāyeva vipassanā saṅkhārapariyāpannā, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā.

‘‘Passaddhiyā satī’’ti duvidhā passaddhi kāyikā ca cetasikā ca. Yaṃ kāyikaṃ sukhaṃ, ayaṃ kāyapassaddhi. Yaṃ cetasikaṃ sukhaṃ, ayaṃ cetasikā passaddhi. Passaddhakāyo sukhaṃ vediyati [vedayati (ka.)], sukhino cittaṃ samādhiyati, samāhito yathābhūtaṃ pajānāti, yathābhūtaṃ pajānanto nibbindati, nibbindanto virajjati, virāgā vimuccati, vimuttasmiṃ ‘‘vimutta’’miti [vimuttamhīti (sī. ka.)] ñāṇaṃ hoti, ‘‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti pajānāti. So na namati rūpesu, na saddesu, na gandhesu, na rasesu, na phoṭṭhabbesu, na dhammesu khayā rāgassa khayā dosassa khayā mohassa yena rūpena tathāgataṃ tiṭṭhantaṃ carantaṃ paññāpayamāno paññāpeyya, tassa rūpassa khayā virāgā nirodhā cāgā paṭinissaggā rūpasaṅkhaye vimutto, tathāgato atthītipi na upeti, natthītipi na upeti, atthi natthītipi na upeti, nevatthi no natthītipi na upeti. Atha kho gambhīro appameyyo asaṅkheyyo nibbutotiyeva saṅkhaṃ gacchati khayā rāgassa, khayā dosassa, khayā mohassa.

Yāya vedanāya…pe… yāya saññāya. Yehi saṅkhārehi. Yena viññāṇena tathāgataṃ tiṭṭhantaṃ carantaṃ paññāpayamāno paññāpeyya, tassa viññāṇassa khayā virāgā nirodhā cāgā paṭinissaggā viññāṇasaṅkhaye vimutto, tathāgato atthītipi na upeti, natthītipi na upeti, atthi natthītipi na upeti, nevatthi no natthītipi na upeti. Atha kho gambhīro appameyyo asaṅkheyyo nibbutotiyeva saṅkhaṃ gacchati khayā rāgassa, khayā dosassa, khayā mohassa. ‘‘Āgatī’’ti idhāgati. ‘‘Gatī’’ti peccabhavo. Āgatigatīpi na bhavanti, ‘‘nevidhā’’ti chasu ajjhattikesu āyatanesu. ‘‘Na hura’’nti chasu bāhiresu āyatanesu. ‘‘Na ubhayamantarenā’’ti phassasamuditesu dhammesu attānaṃ na passati. ‘‘Esevanto dukkhassā’’ti paṭiccasamuppādo. So duvidho lokiyo ca lokuttaro ca. Tattha lokiyo avijjāpaccayā saṅkhārā, yāva jarāmaraṇā. Lokuttaro sīlavato avippaṭisāro jāyati, yāva nāparaṃ itthattāyāti pajānāti. Tenāha bhagavā ‘‘nissitassa calitaṃ anissitassa calitaṃ natthi…pe… esevanto dukkhassā’’ti.

43. 〔世尊は『ウダーナ』でこのように説かれました、〕「依止するものには動揺があり、依止しないものには動揺がありません。動揺がないときに、軽安があります。軽安があるときに、繋愛はありません。繋愛がないときに〔生死を〕往来することはありません。〔生死を〕往来することがないときに死して生まれることはありません。死して生まれることがないときに、この世はなく、他の世もなく、〔この世と他の世の〕両者の間もありません。これが苦しみの終わりです」と。

「依止するものには動揺があり」とは、渇愛依止と見依止という二種が依止と名付けられます。貪に染まれる思、これが渇愛依止です。愚昧なる思、これが見依止です。しかるに、思とは行です。行に縁って識があり。識によって名色があり、このようにすべての縁起〔の順観〕があります。これが縁起からの近入です。

ここに、貪に染まれる受、これが楽受です。極めて愚昧なる受、これが不苦不楽受です。これら二つの受が受蘊です。これが諸々の蘊からの近入です。

それゆえ世尊は「〔何かに〕依止するものには動揺があり、依止しないものには動揺がありません。動揺がないときに、軽安があります。軽安があるときに、繋愛はありません。繋愛がないときに〔生死を〕往来することはありません。〔生死を〕往来することがないときに死して生まれることはありません。死して生まれることがないときに、この世はなく、他の世もなく、〔この世と他の世の〕両者の間もありません。これが苦しみの終わりです」と言われました。

44. ‘‘Ye keci sokā paridevitā vā, dukkhā [dukkhaṃ (sī. ka.) passa udā. 78] ca lokasmimanekarūpā;

Piyaṃ paṭiccappabhavanti ete, piye asante na bhavanti ete.

Tasmā hi te sukhino vītasokā, yesaṃ piyaṃ natthi kuhiñci loke;

Tasmā asokaṃ virajaṃ patthayāno, piyaṃ na kayirātha kuhiñci loke’’ti.

‘‘Ye keci sokā paridevitā vā, dukkhā ca lokasmimanekarūpā piyaṃ paṭiccappabhavanti ete’’ti – ayaṃ dukkhā vedanā. ‘‘Piye asante na bhavanti ete’’ti – ayaṃ sukhā vedanā. Vedanā vedanākkhandho. Ayaṃ khandhehi otaraṇā.

Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evaṃ sabbaṃ. Ayaṃ paṭiccasamuppādehi otaraṇā.

Tattha sukhā vedanā dve indriyāni – sukhindriyaṃ somanassindriyañca. Dukkhā vedanā dve indriyāni – dukkhindriyaṃ domanassindriyañca. Ayaṃ indriyehi otaraṇā.

Tāniyeva indriyāni saṅkhārapariyāpannāni, ye saṅkhārā sāsavā bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ sāsavaṃ bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā.

Tasmā hi te sukhino vītasokā, yesaṃ piyaṃ natthi kuhiñci loke;

Tasmā asokaṃ virajaṃ patthayāno, piyaṃ na kayirātha kuhiñci loketi.

Idaṃ taṇhāpahānaṃ. Taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, evaṃ sabbaṃ. Ayaṃ paṭiccasamuppādehi otaraṇā.

Taṃyeva taṇhāpahānaṃ samatho. So samatho dve indriyāni satindriyaṃ samādhindriyañca. Ayaṃ indriyehi otaraṇā.

Soyeva samatho samādhikkhandho. Ayaṃ khandhehi otaraṇā.

Soyeva samatho saṅkhārapariyāpanno, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā. Tenāha bhagavā ‘‘ye keci sokā’’ti.

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppati.

Yo kāme parivajjeti, sappasseva [sabbasseva (ka.) passa su. ni. 774] padā siro;

Somaṃ visattikaṃ loke, sato samativattatīti.

Tattha yā pītimanatā, ayaṃ anunayo. Yadāha sallaviddhova ruppatīti, idaṃ paṭighaṃ. Anunayaṃ paṭighañca pana taṇhāpakkho, taṇhāya ca pana dasarūpīni āyatanāni padaṭṭhānaṃ. Ayaṃ āyatanehi otaraṇā.

Tāniyeva dasa rūpīni rūpakāyo nāmasampayutto, tadubhayaṃ nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, evaṃ sabbaṃ. Ayaṃ paṭiccasamuppādehi otaraṇā.

Tadeva nāmarūpapañcakkhandho; Ayaṃ khandhehi otaraṇā;

Tadeva nāmarūpaṃ aṭṭhārasa dhātuyo; Ayaṃ dhātūhi otaraṇā;

Tattha yo rūpakāyo imāni pañca rūpīni indriyāni, yo nāmakāyo imāni pañca arūpīni indriyāni, imāni dasa indriyāni. Ayaṃ indriyehi otaraṇā.

Tattha yadāha –

‘‘Yo kāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattatī’’ti.

Ayaṃ saupādisesā nibbānadhātu, ayaṃ dhātūhi otaraṇā.

Sāyeva saupādisesā nibbānadhātu vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, evaṃ sabbaṃ. Ayaṃ paṭiccasamuppādehi otaraṇā.

Sāyeva vijjā paññākkhandho. Ayaṃ khandhehi otaraṇā.

Sāyeva vijjā dve indriyāni – vīriyindriyaṃ paññindriyañca. Ayaṃ indriyehi otaraṇā.

Sāyeva vijjā saṅkhārapariyāpannā, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā. Tenāha bhagavā ‘‘kāmaṃ kāmayamānassā’’ti.

Ettāvatā paṭicca indriyakhandhadhātuāyatanāni samosaraṇotaraṇāni bhavanti. Evaṃ paṭicca indriyakhandhadhātuāyatanāni otāretabbāni. Tenāha āyasmā mahākaccāyano ‘‘yo ca paṭiccuppādo’’ti.

Niyutto otaraṇo hāro.

44. このように、〔縁起に〕依拠して、諸々の根・蘊・界・処は接近されるべきです。〔結集者曰く、〕それゆえ尊者マハーカッチャーヤナは「縁起であるものです」と言われました。

近入という除痴〔の章〕が終わる。

 

 

 【参考】ネッティ・ダンマパーラ註(Nettippakaraṇassa atthasaṃvaṇṇanā)

Otārīyanti anuppavesīyanti etena, ettha vā suttāgatā dhammā paṭiccasamuppādādīsūti otaraṇo.

 

接近させる、随入させるというこ〔の意味〕によって、あるいは、ここでは、縁起などに関して、もろもろの法が、〔短い〕経句(スッタ)から接近されるということが、近入(otaraṇa)である。