What's the matter? No matter - 仏教ブログ

個人的趣味で仏教を勉強するためのブログです。ブログ主は菩提寺を除いて特定の宗教団体と関わりを持っていません。

Early_Buddhism

『染汚経』(Upakkilesa sutta, MN)に説かれる光(obhāsa)について、ニミッタ(samādhi-nimitta)とは何か

『ブッダゴーサ註』 So pana therānaṃ natthi, tasmā taṃ pucchituṃ na yuttanti parikammobhāsaṃ pucchati. Obhāsañceva sañjānāmāti parikammobhāsaṃ sañjānāma. Dassanañca rūpānanti dibbacakkhunā rūpadassanañca sañjānāma. Tañca nimittaṃ nappaṭivij…

サミッディ経(SN 1-22)

語られるべきものについての想念を抱く衆生たちは、語られるべきものに対して依止している。 Akkheyyasaññino sattā, akkheyyasmiṃ patiṭṭhitā; 語られるべきものを遍知しないならば、死の束縛へと至る。Akkheyyaṃ apariññāya, yogamāyanti maccuno. しかし…

説一切有部における戯論(プラパンチャ)

「問う。戯論(プラパンチャ)には渇愛戯論(tṛṣṇāprapañca)と見戯論(dṛṣṭiprapañca)の二種あるが、何の無量心が何の戯論の対治となるのか?」 (問戲論有二種。一愛戲論。二見戲論。何無量。對治何戲論耶。) 「答える。無量心(apramāṇya)は諸煩悩(kl…

上座部における戯論(パパンチャ)

「渇愛、慢、見という諸々の障害(パパンチャ)が存在しないので無戯論(という)」“Taṇhāmānadiṭṭhipapañcānaṃ abhāvena nippapañcaṃ”(相応部註) 「比丘たちよ、無漏と無漏に向かう道を私は説く。それを聞きなさい。…比丘たちよ、無戯論と無戯論に向かう…

「戦士経」(『相応部経典』)

Atha kho yodhājīvo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho yodhājīvo gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ – ‘yo so yodhājīvo saṅgām…

縁起の偈(清浄道論より)

Tenāhu porāṇā –‘‘Kammassa kārako natthi, vipākassa ca vedako;Suddhadhammā pavattanti, evetaṃ sammadassanaṃ.‘‘Evaṃ kamme vipāke ca, vattamāne sahetuke;Bījarukkhādikānaṃva, pubbā koṭi na nāyati*1Anāgatepi saṃsāre, appavattaṃ na dissati.‘‘Eta…

知見を具足することとは何か(スッタニパータ註 慈経部分より)

Tassattho – yvāyaṃ ‘‘brahmametaṃ vihāramidhamāhū’’ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādianusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena ‘‘suddhasaṅkhārapuñjoyaṃ, …

聖者(ariya)の作悪について(スッタニパータ註 宝経部分より)

Tassattho – so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ bhagavatā lokavajjasañciccānatikkamanaṃ sandhāya vuttaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (cūḷava. 38…

五百頭の子牛を放生して男身を得た女官の因縁(『雑宝蔵経』より)

(二五)◎內官贖所犍牛得男根緣昔乾陀衛國,有一屠兒,將五百頭小牛,盡欲刑犍。時有內官,以金錢贖牛,作群放去,以是因緣,現身即得男根具足。還到王家,遣人通白:「某甲在外。」王言:「是我家人,自恣而行,未曾通白,今何故爾?」王時即喚問其所以。答…

正しい帰依による離悪趣(『クッダカパータ註』より)

Yathāha – ‘‘Yekeci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ; Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti. (dī. ni. 2.332; saṃ. ni. 1.37); Tatra ca ye saraṇagamanupakkilesasamucchedena saraṇaṃ gatā, te apāyaṃ na gamissant…

説一切有部における慢

*卑下慢 『倶舎論』: bahvantaraviśiṣṭād alpāntarahīno ’smi ity ūnamānaḥ/ 「多量に優れたるものから〔比べると〕、私は少量に劣ったものである」というのが卑下慢である。 ches khyad par du 'phags pa bas bdag cung zad cig gis dman no snyam pa ni …

説一切有部における九結

1. 随貪(anunaya) 2. 瞋恚(pratigha) 3. 慢(māna) 4. 無明(avidyā) 5. 見(dṛṣṭi) 6. 把持(parāmarśa) 7. 疑(vicikitsā) 8. 嫉(īrṣyā) 9. 慳(mātsarya) 『集異門足論』: (九結者云何爲九。答一愛結。二恚結。三慢結。四無明結。五見結。六…

ネッティ(Nettippakaraṇa)で言及される有の支分(bhavaṅga)

12. Otaraṇahāravibhaṅgo 42. Tattha katamo otaraṇo hāro? ‘‘Yo ca paṭiccuppādo’’ti. ‘‘Uddhaṃ adho sabbadhi vippamutto, ayaṃ ahasmīti [ayamahamasmīti (sī.) passa udā. 61] anānupassī; Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā’’ti.…

四つの人施設 (プッガラパンニャッティ)

4. Catukkapuggalapaññatti 132. Katamo ca puggalo asappuriso? Idhekacco puggalo pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti – ayaṃ vuccati puggalo ‘‘asappuriso’’. 4. 四組の補特伽…

クシャトリヤ経(増支部経典) - 女性について

10. Khattiyasuttaṃ …‘‘Itthī kho, brāhmaṇa, purisādhippāyā alaṅkārūpavicārā puttādhiṭṭhānā asapatībhinivesā issariyapariyosānā’’ti… 「バラモンよ、実に女性は、男性を求め、装飾品、化粧品のことを考え、子供を拠り所にし、敵婦なきことに執著し、権…

Sukkha-vipassaka in the "Satyasiddhi" of Harivarman

T1646_.32.0339c15: 諸禪定則能得入。問曰。行者若無禪定。T1646_.32.0339c16: 云何能得身心空。及盡諸煩惱。答曰。是人T1646_.32.0339c17: 有定而不能證。更有如電三昧。因是三昧T1646_.32.0339c18: 得盡煩惱。如經中説。我見比丘欲取衣T1646_.32.0339c19: …

Udanavarga 27,40 : a suggestion of reading

duhkhaṃ yad ayaṃ na paśyati tad apaśyann ātmeti paśyati |duhkhaṃ tu yathā tathā prapaśyann ayaṃ ātmeti sadā nu paśyati? |27,40| gang tshe ’di yis sdug bsngal ma mthong ba || de yi tshe na bdag tu mthong bar ’gyur ||ji lta ji ltar sdug bsng…

Chinese Udanavarga (tr. by Zhu-fo-nian) : original sanskrit form for some words

出曜經 (No. 0212_ 竺佛念譯 ) in Vol. 04 T0212_.04.0612c07: 如佛世尊敷演言教有三有爲。有爲之相興T0212_.04.0612c08: 衰變易。問曰故當萬物恒有常者。死屍骸T0212_.04.0612c09: 骨不久存乎。百二十時謂之一日一夜。若當 佛世尊敷演言教有三有爲。 有爲之…

五戒経 (相応部経典)

10. Pañcasīlasuttaṃ 303. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭiv…